Declension table of ?hṛṣīkeśvara

Deva

MasculineSingularDualPlural
Nominativehṛṣīkeśvaraḥ hṛṣīkeśvarau hṛṣīkeśvarāḥ
Vocativehṛṣīkeśvara hṛṣīkeśvarau hṛṣīkeśvarāḥ
Accusativehṛṣīkeśvaram hṛṣīkeśvarau hṛṣīkeśvarān
Instrumentalhṛṣīkeśvareṇa hṛṣīkeśvarābhyām hṛṣīkeśvaraiḥ hṛṣīkeśvarebhiḥ
Dativehṛṣīkeśvarāya hṛṣīkeśvarābhyām hṛṣīkeśvarebhyaḥ
Ablativehṛṣīkeśvarāt hṛṣīkeśvarābhyām hṛṣīkeśvarebhyaḥ
Genitivehṛṣīkeśvarasya hṛṣīkeśvarayoḥ hṛṣīkeśvarāṇām
Locativehṛṣīkeśvare hṛṣīkeśvarayoḥ hṛṣīkeśvareṣu

Compound hṛṣīkeśvara -

Adverb -hṛṣīkeśvaram -hṛṣīkeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria