Declension table of ?hṛṣīkanātha

Deva

MasculineSingularDualPlural
Nominativehṛṣīkanāthaḥ hṛṣīkanāthau hṛṣīkanāthāḥ
Vocativehṛṣīkanātha hṛṣīkanāthau hṛṣīkanāthāḥ
Accusativehṛṣīkanātham hṛṣīkanāthau hṛṣīkanāthān
Instrumentalhṛṣīkanāthena hṛṣīkanāthābhyām hṛṣīkanāthaiḥ hṛṣīkanāthebhiḥ
Dativehṛṣīkanāthāya hṛṣīkanāthābhyām hṛṣīkanāthebhyaḥ
Ablativehṛṣīkanāthāt hṛṣīkanāthābhyām hṛṣīkanāthebhyaḥ
Genitivehṛṣīkanāthasya hṛṣīkanāthayoḥ hṛṣīkanāthānām
Locativehṛṣīkanāthe hṛṣīkanāthayoḥ hṛṣīkanātheṣu

Compound hṛṣīkanātha -

Adverb -hṛṣīkanātham -hṛṣīkanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria