Declension table of hṛṣi

Deva

MasculineSingularDualPlural
Nominativehṛṣiḥ hṛṣī hṛṣayaḥ
Vocativehṛṣe hṛṣī hṛṣayaḥ
Accusativehṛṣim hṛṣī hṛṣīn
Instrumentalhṛṣiṇā hṛṣibhyām hṛṣibhiḥ
Dativehṛṣaye hṛṣibhyām hṛṣibhyaḥ
Ablativehṛṣeḥ hṛṣibhyām hṛṣibhyaḥ
Genitivehṛṣeḥ hṛṣyoḥ hṛṣīṇām
Locativehṛṣau hṛṣyoḥ hṛṣiṣu

Compound hṛṣi -

Adverb -hṛṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria