Declension table of ?hṛṣṭavadanā

Deva

FeminineSingularDualPlural
Nominativehṛṣṭavadanā hṛṣṭavadane hṛṣṭavadanāḥ
Vocativehṛṣṭavadane hṛṣṭavadane hṛṣṭavadanāḥ
Accusativehṛṣṭavadanām hṛṣṭavadane hṛṣṭavadanāḥ
Instrumentalhṛṣṭavadanayā hṛṣṭavadanābhyām hṛṣṭavadanābhiḥ
Dativehṛṣṭavadanāyai hṛṣṭavadanābhyām hṛṣṭavadanābhyaḥ
Ablativehṛṣṭavadanāyāḥ hṛṣṭavadanābhyām hṛṣṭavadanābhyaḥ
Genitivehṛṣṭavadanāyāḥ hṛṣṭavadanayoḥ hṛṣṭavadanānām
Locativehṛṣṭavadanāyām hṛṣṭavadanayoḥ hṛṣṭavadanāsu

Adverb -hṛṣṭavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria