Declension table of ?hṛṣṭavadana

Deva

NeuterSingularDualPlural
Nominativehṛṣṭavadanam hṛṣṭavadane hṛṣṭavadanāni
Vocativehṛṣṭavadana hṛṣṭavadane hṛṣṭavadanāni
Accusativehṛṣṭavadanam hṛṣṭavadane hṛṣṭavadanāni
Instrumentalhṛṣṭavadanena hṛṣṭavadanābhyām hṛṣṭavadanaiḥ
Dativehṛṣṭavadanāya hṛṣṭavadanābhyām hṛṣṭavadanebhyaḥ
Ablativehṛṣṭavadanāt hṛṣṭavadanābhyām hṛṣṭavadanebhyaḥ
Genitivehṛṣṭavadanasya hṛṣṭavadanayoḥ hṛṣṭavadanānām
Locativehṛṣṭavadane hṛṣṭavadanayoḥ hṛṣṭavadaneṣu

Compound hṛṣṭavadana -

Adverb -hṛṣṭavadanam -hṛṣṭavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria