Declension table of ?hṛṣṭavadana

Deva

MasculineSingularDualPlural
Nominativehṛṣṭavadanaḥ hṛṣṭavadanau hṛṣṭavadanāḥ
Vocativehṛṣṭavadana hṛṣṭavadanau hṛṣṭavadanāḥ
Accusativehṛṣṭavadanam hṛṣṭavadanau hṛṣṭavadanān
Instrumentalhṛṣṭavadanena hṛṣṭavadanābhyām hṛṣṭavadanaiḥ hṛṣṭavadanebhiḥ
Dativehṛṣṭavadanāya hṛṣṭavadanābhyām hṛṣṭavadanebhyaḥ
Ablativehṛṣṭavadanāt hṛṣṭavadanābhyām hṛṣṭavadanebhyaḥ
Genitivehṛṣṭavadanasya hṛṣṭavadanayoḥ hṛṣṭavadanānām
Locativehṛṣṭavadane hṛṣṭavadanayoḥ hṛṣṭavadaneṣu

Compound hṛṣṭavadana -

Adverb -hṛṣṭavadanam -hṛṣṭavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria