Declension table of ?hṛṣṭatuṣṭa

Deva

NeuterSingularDualPlural
Nominativehṛṣṭatuṣṭam hṛṣṭatuṣṭe hṛṣṭatuṣṭāni
Vocativehṛṣṭatuṣṭa hṛṣṭatuṣṭe hṛṣṭatuṣṭāni
Accusativehṛṣṭatuṣṭam hṛṣṭatuṣṭe hṛṣṭatuṣṭāni
Instrumentalhṛṣṭatuṣṭena hṛṣṭatuṣṭābhyām hṛṣṭatuṣṭaiḥ
Dativehṛṣṭatuṣṭāya hṛṣṭatuṣṭābhyām hṛṣṭatuṣṭebhyaḥ
Ablativehṛṣṭatuṣṭāt hṛṣṭatuṣṭābhyām hṛṣṭatuṣṭebhyaḥ
Genitivehṛṣṭatuṣṭasya hṛṣṭatuṣṭayoḥ hṛṣṭatuṣṭānām
Locativehṛṣṭatuṣṭe hṛṣṭatuṣṭayoḥ hṛṣṭatuṣṭeṣu

Compound hṛṣṭatuṣṭa -

Adverb -hṛṣṭatuṣṭam -hṛṣṭatuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria