Declension table of ?hṛṣṭatuṣṭa

Deva

MasculineSingularDualPlural
Nominativehṛṣṭatuṣṭaḥ hṛṣṭatuṣṭau hṛṣṭatuṣṭāḥ
Vocativehṛṣṭatuṣṭa hṛṣṭatuṣṭau hṛṣṭatuṣṭāḥ
Accusativehṛṣṭatuṣṭam hṛṣṭatuṣṭau hṛṣṭatuṣṭān
Instrumentalhṛṣṭatuṣṭena hṛṣṭatuṣṭābhyām hṛṣṭatuṣṭaiḥ hṛṣṭatuṣṭebhiḥ
Dativehṛṣṭatuṣṭāya hṛṣṭatuṣṭābhyām hṛṣṭatuṣṭebhyaḥ
Ablativehṛṣṭatuṣṭāt hṛṣṭatuṣṭābhyām hṛṣṭatuṣṭebhyaḥ
Genitivehṛṣṭatuṣṭasya hṛṣṭatuṣṭayoḥ hṛṣṭatuṣṭānām
Locativehṛṣṭatuṣṭe hṛṣṭatuṣṭayoḥ hṛṣṭatuṣṭeṣu

Compound hṛṣṭatuṣṭa -

Adverb -hṛṣṭatuṣṭam -hṛṣṭatuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria