Declension table of ?hṛṣṭatanu

Deva

MasculineSingularDualPlural
Nominativehṛṣṭatanuḥ hṛṣṭatanū hṛṣṭatanavaḥ
Vocativehṛṣṭatano hṛṣṭatanū hṛṣṭatanavaḥ
Accusativehṛṣṭatanum hṛṣṭatanū hṛṣṭatanūn
Instrumentalhṛṣṭatanunā hṛṣṭatanubhyām hṛṣṭatanubhiḥ
Dativehṛṣṭatanave hṛṣṭatanubhyām hṛṣṭatanubhyaḥ
Ablativehṛṣṭatanoḥ hṛṣṭatanubhyām hṛṣṭatanubhyaḥ
Genitivehṛṣṭatanoḥ hṛṣṭatanvoḥ hṛṣṭatanūnām
Locativehṛṣṭatanau hṛṣṭatanvoḥ hṛṣṭatanuṣu

Compound hṛṣṭatanu -

Adverb -hṛṣṭatanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria