Declension table of ?hṛṣṭarūpā

Deva

FeminineSingularDualPlural
Nominativehṛṣṭarūpā hṛṣṭarūpe hṛṣṭarūpāḥ
Vocativehṛṣṭarūpe hṛṣṭarūpe hṛṣṭarūpāḥ
Accusativehṛṣṭarūpām hṛṣṭarūpe hṛṣṭarūpāḥ
Instrumentalhṛṣṭarūpayā hṛṣṭarūpābhyām hṛṣṭarūpābhiḥ
Dativehṛṣṭarūpāyai hṛṣṭarūpābhyām hṛṣṭarūpābhyaḥ
Ablativehṛṣṭarūpāyāḥ hṛṣṭarūpābhyām hṛṣṭarūpābhyaḥ
Genitivehṛṣṭarūpāyāḥ hṛṣṭarūpayoḥ hṛṣṭarūpāṇām
Locativehṛṣṭarūpāyām hṛṣṭarūpayoḥ hṛṣṭarūpāsu

Adverb -hṛṣṭarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria