Declension table of ?hṛṣṭarūpa

Deva

NeuterSingularDualPlural
Nominativehṛṣṭarūpam hṛṣṭarūpe hṛṣṭarūpāṇi
Vocativehṛṣṭarūpa hṛṣṭarūpe hṛṣṭarūpāṇi
Accusativehṛṣṭarūpam hṛṣṭarūpe hṛṣṭarūpāṇi
Instrumentalhṛṣṭarūpeṇa hṛṣṭarūpābhyām hṛṣṭarūpaiḥ
Dativehṛṣṭarūpāya hṛṣṭarūpābhyām hṛṣṭarūpebhyaḥ
Ablativehṛṣṭarūpāt hṛṣṭarūpābhyām hṛṣṭarūpebhyaḥ
Genitivehṛṣṭarūpasya hṛṣṭarūpayoḥ hṛṣṭarūpāṇām
Locativehṛṣṭarūpe hṛṣṭarūpayoḥ hṛṣṭarūpeṣu

Compound hṛṣṭarūpa -

Adverb -hṛṣṭarūpam -hṛṣṭarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria