Declension table of ?hṛṣṭarūpa

Deva

MasculineSingularDualPlural
Nominativehṛṣṭarūpaḥ hṛṣṭarūpau hṛṣṭarūpāḥ
Vocativehṛṣṭarūpa hṛṣṭarūpau hṛṣṭarūpāḥ
Accusativehṛṣṭarūpam hṛṣṭarūpau hṛṣṭarūpān
Instrumentalhṛṣṭarūpeṇa hṛṣṭarūpābhyām hṛṣṭarūpaiḥ hṛṣṭarūpebhiḥ
Dativehṛṣṭarūpāya hṛṣṭarūpābhyām hṛṣṭarūpebhyaḥ
Ablativehṛṣṭarūpāt hṛṣṭarūpābhyām hṛṣṭarūpebhyaḥ
Genitivehṛṣṭarūpasya hṛṣṭarūpayoḥ hṛṣṭarūpāṇām
Locativehṛṣṭarūpe hṛṣṭarūpayoḥ hṛṣṭarūpeṣu

Compound hṛṣṭarūpa -

Adverb -hṛṣṭarūpam -hṛṣṭarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria