Declension table of ?hṛṣṭapuṣṭāṅgā

Deva

FeminineSingularDualPlural
Nominativehṛṣṭapuṣṭāṅgā hṛṣṭapuṣṭāṅge hṛṣṭapuṣṭāṅgāḥ
Vocativehṛṣṭapuṣṭāṅge hṛṣṭapuṣṭāṅge hṛṣṭapuṣṭāṅgāḥ
Accusativehṛṣṭapuṣṭāṅgām hṛṣṭapuṣṭāṅge hṛṣṭapuṣṭāṅgāḥ
Instrumentalhṛṣṭapuṣṭāṅgayā hṛṣṭapuṣṭāṅgābhyām hṛṣṭapuṣṭāṅgābhiḥ
Dativehṛṣṭapuṣṭāṅgāyai hṛṣṭapuṣṭāṅgābhyām hṛṣṭapuṣṭāṅgābhyaḥ
Ablativehṛṣṭapuṣṭāṅgāyāḥ hṛṣṭapuṣṭāṅgābhyām hṛṣṭapuṣṭāṅgābhyaḥ
Genitivehṛṣṭapuṣṭāṅgāyāḥ hṛṣṭapuṣṭāṅgayoḥ hṛṣṭapuṣṭāṅgānām
Locativehṛṣṭapuṣṭāṅgāyām hṛṣṭapuṣṭāṅgayoḥ hṛṣṭapuṣṭāṅgāsu

Adverb -hṛṣṭapuṣṭāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria