Declension table of ?hṛṣṭapuṣṭāṅga

Deva

NeuterSingularDualPlural
Nominativehṛṣṭapuṣṭāṅgam hṛṣṭapuṣṭāṅge hṛṣṭapuṣṭāṅgāni
Vocativehṛṣṭapuṣṭāṅga hṛṣṭapuṣṭāṅge hṛṣṭapuṣṭāṅgāni
Accusativehṛṣṭapuṣṭāṅgam hṛṣṭapuṣṭāṅge hṛṣṭapuṣṭāṅgāni
Instrumentalhṛṣṭapuṣṭāṅgena hṛṣṭapuṣṭāṅgābhyām hṛṣṭapuṣṭāṅgaiḥ
Dativehṛṣṭapuṣṭāṅgāya hṛṣṭapuṣṭāṅgābhyām hṛṣṭapuṣṭāṅgebhyaḥ
Ablativehṛṣṭapuṣṭāṅgāt hṛṣṭapuṣṭāṅgābhyām hṛṣṭapuṣṭāṅgebhyaḥ
Genitivehṛṣṭapuṣṭāṅgasya hṛṣṭapuṣṭāṅgayoḥ hṛṣṭapuṣṭāṅgānām
Locativehṛṣṭapuṣṭāṅge hṛṣṭapuṣṭāṅgayoḥ hṛṣṭapuṣṭāṅgeṣu

Compound hṛṣṭapuṣṭāṅga -

Adverb -hṛṣṭapuṣṭāṅgam -hṛṣṭapuṣṭāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria