Declension table of ?hṛṣṭapuṣṭa

Deva

MasculineSingularDualPlural
Nominativehṛṣṭapuṣṭaḥ hṛṣṭapuṣṭau hṛṣṭapuṣṭāḥ
Vocativehṛṣṭapuṣṭa hṛṣṭapuṣṭau hṛṣṭapuṣṭāḥ
Accusativehṛṣṭapuṣṭam hṛṣṭapuṣṭau hṛṣṭapuṣṭān
Instrumentalhṛṣṭapuṣṭena hṛṣṭapuṣṭābhyām hṛṣṭapuṣṭaiḥ hṛṣṭapuṣṭebhiḥ
Dativehṛṣṭapuṣṭāya hṛṣṭapuṣṭābhyām hṛṣṭapuṣṭebhyaḥ
Ablativehṛṣṭapuṣṭāt hṛṣṭapuṣṭābhyām hṛṣṭapuṣṭebhyaḥ
Genitivehṛṣṭapuṣṭasya hṛṣṭapuṣṭayoḥ hṛṣṭapuṣṭānām
Locativehṛṣṭapuṣṭe hṛṣṭapuṣṭayoḥ hṛṣṭapuṣṭeṣu

Compound hṛṣṭapuṣṭa -

Adverb -hṛṣṭapuṣṭam -hṛṣṭapuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria