Declension table of ?hṛṣṭamānasā

Deva

FeminineSingularDualPlural
Nominativehṛṣṭamānasā hṛṣṭamānase hṛṣṭamānasāḥ
Vocativehṛṣṭamānase hṛṣṭamānase hṛṣṭamānasāḥ
Accusativehṛṣṭamānasām hṛṣṭamānase hṛṣṭamānasāḥ
Instrumentalhṛṣṭamānasayā hṛṣṭamānasābhyām hṛṣṭamānasābhiḥ
Dativehṛṣṭamānasāyai hṛṣṭamānasābhyām hṛṣṭamānasābhyaḥ
Ablativehṛṣṭamānasāyāḥ hṛṣṭamānasābhyām hṛṣṭamānasābhyaḥ
Genitivehṛṣṭamānasāyāḥ hṛṣṭamānasayoḥ hṛṣṭamānasānām
Locativehṛṣṭamānasāyām hṛṣṭamānasayoḥ hṛṣṭamānasāsu

Adverb -hṛṣṭamānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria