Declension table of ?hṛṣṭahṛdaya

Deva

NeuterSingularDualPlural
Nominativehṛṣṭahṛdayam hṛṣṭahṛdaye hṛṣṭahṛdayāni
Vocativehṛṣṭahṛdaya hṛṣṭahṛdaye hṛṣṭahṛdayāni
Accusativehṛṣṭahṛdayam hṛṣṭahṛdaye hṛṣṭahṛdayāni
Instrumentalhṛṣṭahṛdayena hṛṣṭahṛdayābhyām hṛṣṭahṛdayaiḥ
Dativehṛṣṭahṛdayāya hṛṣṭahṛdayābhyām hṛṣṭahṛdayebhyaḥ
Ablativehṛṣṭahṛdayāt hṛṣṭahṛdayābhyām hṛṣṭahṛdayebhyaḥ
Genitivehṛṣṭahṛdayasya hṛṣṭahṛdayayoḥ hṛṣṭahṛdayānām
Locativehṛṣṭahṛdaye hṛṣṭahṛdayayoḥ hṛṣṭahṛdayeṣu

Compound hṛṣṭahṛdaya -

Adverb -hṛṣṭahṛdayam -hṛṣṭahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria