Declension table of ?hṛṣṭahṛdaya

Deva

MasculineSingularDualPlural
Nominativehṛṣṭahṛdayaḥ hṛṣṭahṛdayau hṛṣṭahṛdayāḥ
Vocativehṛṣṭahṛdaya hṛṣṭahṛdayau hṛṣṭahṛdayāḥ
Accusativehṛṣṭahṛdayam hṛṣṭahṛdayau hṛṣṭahṛdayān
Instrumentalhṛṣṭahṛdayena hṛṣṭahṛdayābhyām hṛṣṭahṛdayaiḥ hṛṣṭahṛdayebhiḥ
Dativehṛṣṭahṛdayāya hṛṣṭahṛdayābhyām hṛṣṭahṛdayebhyaḥ
Ablativehṛṣṭahṛdayāt hṛṣṭahṛdayābhyām hṛṣṭahṛdayebhyaḥ
Genitivehṛṣṭahṛdayasya hṛṣṭahṛdayayoḥ hṛṣṭahṛdayānām
Locativehṛṣṭahṛdaye hṛṣṭahṛdayayoḥ hṛṣṭahṛdayeṣu

Compound hṛṣṭahṛdaya -

Adverb -hṛṣṭahṛdayam -hṛṣṭahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria