Declension table of ?hṛṣṭacitta

Deva

NeuterSingularDualPlural
Nominativehṛṣṭacittam hṛṣṭacitte hṛṣṭacittāni
Vocativehṛṣṭacitta hṛṣṭacitte hṛṣṭacittāni
Accusativehṛṣṭacittam hṛṣṭacitte hṛṣṭacittāni
Instrumentalhṛṣṭacittena hṛṣṭacittābhyām hṛṣṭacittaiḥ
Dativehṛṣṭacittāya hṛṣṭacittābhyām hṛṣṭacittebhyaḥ
Ablativehṛṣṭacittāt hṛṣṭacittābhyām hṛṣṭacittebhyaḥ
Genitivehṛṣṭacittasya hṛṣṭacittayoḥ hṛṣṭacittānām
Locativehṛṣṭacitte hṛṣṭacittayoḥ hṛṣṭacitteṣu

Compound hṛṣṭacitta -

Adverb -hṛṣṭacittam -hṛṣṭacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria