Declension table of ?hṛṣṭacetana

Deva

MasculineSingularDualPlural
Nominativehṛṣṭacetanaḥ hṛṣṭacetanau hṛṣṭacetanāḥ
Vocativehṛṣṭacetana hṛṣṭacetanau hṛṣṭacetanāḥ
Accusativehṛṣṭacetanam hṛṣṭacetanau hṛṣṭacetanān
Instrumentalhṛṣṭacetanena hṛṣṭacetanābhyām hṛṣṭacetanaiḥ hṛṣṭacetanebhiḥ
Dativehṛṣṭacetanāya hṛṣṭacetanābhyām hṛṣṭacetanebhyaḥ
Ablativehṛṣṭacetanāt hṛṣṭacetanābhyām hṛṣṭacetanebhyaḥ
Genitivehṛṣṭacetanasya hṛṣṭacetanayoḥ hṛṣṭacetanānām
Locativehṛṣṭacetane hṛṣṭacetanayoḥ hṛṣṭacetaneṣu

Compound hṛṣṭacetana -

Adverb -hṛṣṭacetanam -hṛṣṭacetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria