Declension table of ?guñjitā

Deva

FeminineSingularDualPlural
Nominativeguñjitā guñjite guñjitāḥ
Vocativeguñjite guñjite guñjitāḥ
Accusativeguñjitām guñjite guñjitāḥ
Instrumentalguñjitayā guñjitābhyām guñjitābhiḥ
Dativeguñjitāyai guñjitābhyām guñjitābhyaḥ
Ablativeguñjitāyāḥ guñjitābhyām guñjitābhyaḥ
Genitiveguñjitāyāḥ guñjitayoḥ guñjitānām
Locativeguñjitāyām guñjitayoḥ guñjitāsu

Adverb -guñjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria