Declension table of ?guñjita

Deva

MasculineSingularDualPlural
Nominativeguñjitaḥ guñjitau guñjitāḥ
Vocativeguñjita guñjitau guñjitāḥ
Accusativeguñjitam guñjitau guñjitān
Instrumentalguñjitena guñjitābhyām guñjitaiḥ guñjitebhiḥ
Dativeguñjitāya guñjitābhyām guñjitebhyaḥ
Ablativeguñjitāt guñjitābhyām guñjitebhyaḥ
Genitiveguñjitasya guñjitayoḥ guñjitānām
Locativeguñjite guñjitayoḥ guñjiteṣu

Compound guñjita -

Adverb -guñjitam -guñjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria