Declension table of ?guñjana

Deva

NeuterSingularDualPlural
Nominativeguñjanam guñjane guñjanāni
Vocativeguñjana guñjane guñjanāni
Accusativeguñjanam guñjane guñjanāni
Instrumentalguñjanena guñjanābhyām guñjanaiḥ
Dativeguñjanāya guñjanābhyām guñjanebhyaḥ
Ablativeguñjanāt guñjanābhyām guñjanebhyaḥ
Genitiveguñjanasya guñjanayoḥ guñjanānām
Locativeguñjane guñjanayoḥ guñjaneṣu

Compound guñjana -

Adverb -guñjanam -guñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria