Declension table of ?guñjakṛt

Deva

MasculineSingularDualPlural
Nominativeguñjakṛt guñjakṛtau guñjakṛtaḥ
Vocativeguñjakṛt guñjakṛtau guñjakṛtaḥ
Accusativeguñjakṛtam guñjakṛtau guñjakṛtaḥ
Instrumentalguñjakṛtā guñjakṛdbhyām guñjakṛdbhiḥ
Dativeguñjakṛte guñjakṛdbhyām guñjakṛdbhyaḥ
Ablativeguñjakṛtaḥ guñjakṛdbhyām guñjakṛdbhyaḥ
Genitiveguñjakṛtaḥ guñjakṛtoḥ guñjakṛtām
Locativeguñjakṛti guñjakṛtoḥ guñjakṛtsu

Compound guñjakṛt -

Adverb -guñjakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria