Declension table of ?gūthaka

Deva

MasculineSingularDualPlural
Nominativegūthakaḥ gūthakau gūthakāḥ
Vocativegūthaka gūthakau gūthakāḥ
Accusativegūthakam gūthakau gūthakān
Instrumentalgūthakena gūthakābhyām gūthakaiḥ gūthakebhiḥ
Dativegūthakāya gūthakābhyām gūthakebhyaḥ
Ablativegūthakāt gūthakābhyām gūthakebhyaḥ
Genitivegūthakasya gūthakayoḥ gūthakānām
Locativegūthake gūthakayoḥ gūthakeṣu

Compound gūthaka -

Adverb -gūthakam -gūthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria