Declension table of ?gūrta

Deva

MasculineSingularDualPlural
Nominativegūrtaḥ gūrtau gūrtāḥ
Vocativegūrta gūrtau gūrtāḥ
Accusativegūrtam gūrtau gūrtān
Instrumentalgūrtena gūrtābhyām gūrtaiḥ gūrtebhiḥ
Dativegūrtāya gūrtābhyām gūrtebhyaḥ
Ablativegūrtāt gūrtābhyām gūrtebhyaḥ
Genitivegūrtasya gūrtayoḥ gūrtānām
Locativegūrte gūrtayoḥ gūrteṣu

Compound gūrta -

Adverb -gūrtam -gūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria