Declension table of ?gūrṇa

Deva

MasculineSingularDualPlural
Nominativegūrṇaḥ gūrṇau gūrṇāḥ
Vocativegūrṇa gūrṇau gūrṇāḥ
Accusativegūrṇam gūrṇau gūrṇān
Instrumentalgūrṇena gūrṇābhyām gūrṇaiḥ gūrṇebhiḥ
Dativegūrṇāya gūrṇābhyām gūrṇebhyaḥ
Ablativegūrṇāt gūrṇābhyām gūrṇebhyaḥ
Genitivegūrṇasya gūrṇayoḥ gūrṇānām
Locativegūrṇe gūrṇayoḥ gūrṇeṣu

Compound gūrṇa -

Adverb -gūrṇam -gūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria