Declension table of ?gūna

Deva

NeuterSingularDualPlural
Nominativegūnam gūne gūnāni
Vocativegūna gūne gūnāni
Accusativegūnam gūne gūnāni
Instrumentalgūnena gūnābhyām gūnaiḥ
Dativegūnāya gūnābhyām gūnebhyaḥ
Ablativegūnāt gūnābhyām gūnebhyaḥ
Genitivegūnasya gūnayoḥ gūnānām
Locativegūne gūnayoḥ gūneṣu

Compound gūna -

Adverb -gūnam -gūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria