Declension table of ?gūka

Deva

MasculineSingularDualPlural
Nominativegūkaḥ gūkau gūkāḥ
Vocativegūka gūkau gūkāḥ
Accusativegūkam gūkau gūkān
Instrumentalgūkena gūkābhyām gūkaiḥ gūkebhiḥ
Dativegūkāya gūkābhyām gūkebhyaḥ
Ablativegūkāt gūkābhyām gūkebhyaḥ
Genitivegūkasya gūkayoḥ gūkānām
Locativegūke gūkayoḥ gūkeṣu

Compound gūka -

Adverb -gūkam -gūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria