Declension table of ?gūhitavya

Deva

MasculineSingularDualPlural
Nominativegūhitavyaḥ gūhitavyau gūhitavyāḥ
Vocativegūhitavya gūhitavyau gūhitavyāḥ
Accusativegūhitavyam gūhitavyau gūhitavyān
Instrumentalgūhitavyena gūhitavyābhyām gūhitavyaiḥ gūhitavyebhiḥ
Dativegūhitavyāya gūhitavyābhyām gūhitavyebhyaḥ
Ablativegūhitavyāt gūhitavyābhyām gūhitavyebhyaḥ
Genitivegūhitavyasya gūhitavyayoḥ gūhitavyānām
Locativegūhitavye gūhitavyayoḥ gūhitavyeṣu

Compound gūhitavya -

Adverb -gūhitavyam -gūhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria