Declension table of ?gūhana

Deva

NeuterSingularDualPlural
Nominativegūhanam gūhane gūhanāni
Vocativegūhana gūhane gūhanāni
Accusativegūhanam gūhane gūhanāni
Instrumentalgūhanena gūhanābhyām gūhanaiḥ
Dativegūhanāya gūhanābhyām gūhanebhyaḥ
Ablativegūhanāt gūhanābhyām gūhanebhyaḥ
Genitivegūhanasya gūhanayoḥ gūhanānām
Locativegūhane gūhanayoḥ gūhaneṣu

Compound gūhana -

Adverb -gūhanam -gūhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria