Declension table of ?gūḍhavasati

Deva

FeminineSingularDualPlural
Nominativegūḍhavasatiḥ gūḍhavasatī gūḍhavasatayaḥ
Vocativegūḍhavasate gūḍhavasatī gūḍhavasatayaḥ
Accusativegūḍhavasatim gūḍhavasatī gūḍhavasatīḥ
Instrumentalgūḍhavasatyā gūḍhavasatibhyām gūḍhavasatibhiḥ
Dativegūḍhavasatyai gūḍhavasataye gūḍhavasatibhyām gūḍhavasatibhyaḥ
Ablativegūḍhavasatyāḥ gūḍhavasateḥ gūḍhavasatibhyām gūḍhavasatibhyaḥ
Genitivegūḍhavasatyāḥ gūḍhavasateḥ gūḍhavasatyoḥ gūḍhavasatīnām
Locativegūḍhavasatyām gūḍhavasatau gūḍhavasatyoḥ gūḍhavasatiṣu

Compound gūḍhavasati -

Adverb -gūḍhavasati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria