Declension table of ?gūḍhatva

Deva

NeuterSingularDualPlural
Nominativegūḍhatvam gūḍhatve gūḍhatvāni
Vocativegūḍhatva gūḍhatve gūḍhatvāni
Accusativegūḍhatvam gūḍhatve gūḍhatvāni
Instrumentalgūḍhatvena gūḍhatvābhyām gūḍhatvaiḥ
Dativegūḍhatvāya gūḍhatvābhyām gūḍhatvebhyaḥ
Ablativegūḍhatvāt gūḍhatvābhyām gūḍhatvebhyaḥ
Genitivegūḍhatvasya gūḍhatvayoḥ gūḍhatvānām
Locativegūḍhatve gūḍhatvayoḥ gūḍhatveṣu

Compound gūḍhatva -

Adverb -gūḍhatvam -gūḍhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria