Declension table of ?gūḍhatā

Deva

FeminineSingularDualPlural
Nominativegūḍhatā gūḍhate gūḍhatāḥ
Vocativegūḍhate gūḍhate gūḍhatāḥ
Accusativegūḍhatām gūḍhate gūḍhatāḥ
Instrumentalgūḍhatayā gūḍhatābhyām gūḍhatābhiḥ
Dativegūḍhatāyai gūḍhatābhyām gūḍhatābhyaḥ
Ablativegūḍhatāyāḥ gūḍhatābhyām gūḍhatābhyaḥ
Genitivegūḍhatāyāḥ gūḍhatayoḥ gūḍhatānām
Locativegūḍhatāyām gūḍhatayoḥ gūḍhatāsu

Adverb -gūḍhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria