Declension table of ?gūḍhapuruṣa

Deva

MasculineSingularDualPlural
Nominativegūḍhapuruṣaḥ gūḍhapuruṣau gūḍhapuruṣāḥ
Vocativegūḍhapuruṣa gūḍhapuruṣau gūḍhapuruṣāḥ
Accusativegūḍhapuruṣam gūḍhapuruṣau gūḍhapuruṣān
Instrumentalgūḍhapuruṣeṇa gūḍhapuruṣābhyām gūḍhapuruṣaiḥ gūḍhapuruṣebhiḥ
Dativegūḍhapuruṣāya gūḍhapuruṣābhyām gūḍhapuruṣebhyaḥ
Ablativegūḍhapuruṣāt gūḍhapuruṣābhyām gūḍhapuruṣebhyaḥ
Genitivegūḍhapuruṣasya gūḍhapuruṣayoḥ gūḍhapuruṣāṇām
Locativegūḍhapuruṣe gūḍhapuruṣayoḥ gūḍhapuruṣeṣu

Compound gūḍhapuruṣa -

Adverb -gūḍhapuruṣam -gūḍhapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria