Declension table of ?gūḍhaphala

Deva

MasculineSingularDualPlural
Nominativegūḍhaphalaḥ gūḍhaphalau gūḍhaphalāḥ
Vocativegūḍhaphala gūḍhaphalau gūḍhaphalāḥ
Accusativegūḍhaphalam gūḍhaphalau gūḍhaphalān
Instrumentalgūḍhaphalena gūḍhaphalābhyām gūḍhaphalaiḥ gūḍhaphalebhiḥ
Dativegūḍhaphalāya gūḍhaphalābhyām gūḍhaphalebhyaḥ
Ablativegūḍhaphalāt gūḍhaphalābhyām gūḍhaphalebhyaḥ
Genitivegūḍhaphalasya gūḍhaphalayoḥ gūḍhaphalānām
Locativegūḍhaphale gūḍhaphalayoḥ gūḍhaphaleṣu

Compound gūḍhaphala -

Adverb -gūḍhaphalam -gūḍhaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria