Declension table of ?gūḍhapādā

Deva

FeminineSingularDualPlural
Nominativegūḍhapādā gūḍhapāde gūḍhapādāḥ
Vocativegūḍhapāde gūḍhapāde gūḍhapādāḥ
Accusativegūḍhapādām gūḍhapāde gūḍhapādāḥ
Instrumentalgūḍhapādayā gūḍhapādābhyām gūḍhapādābhiḥ
Dativegūḍhapādāyai gūḍhapādābhyām gūḍhapādābhyaḥ
Ablativegūḍhapādāyāḥ gūḍhapādābhyām gūḍhapādābhyaḥ
Genitivegūḍhapādāyāḥ gūḍhapādayoḥ gūḍhapādānām
Locativegūḍhapādāyām gūḍhapādayoḥ gūḍhapādāsu

Adverb -gūḍhapādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria