Declension table of ?gūḍhapāda

Deva

NeuterSingularDualPlural
Nominativegūḍhapādam gūḍhapāde gūḍhapādāni
Vocativegūḍhapāda gūḍhapāde gūḍhapādāni
Accusativegūḍhapādam gūḍhapāde gūḍhapādāni
Instrumentalgūḍhapādena gūḍhapādābhyām gūḍhapādaiḥ
Dativegūḍhapādāya gūḍhapādābhyām gūḍhapādebhyaḥ
Ablativegūḍhapādāt gūḍhapādābhyām gūḍhapādebhyaḥ
Genitivegūḍhapādasya gūḍhapādayoḥ gūḍhapādānām
Locativegūḍhapāde gūḍhapādayoḥ gūḍhapādeṣu

Compound gūḍhapāda -

Adverb -gūḍhapādam -gūḍhapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria