Declension table of ?gūḍhanīḍa

Deva

MasculineSingularDualPlural
Nominativegūḍhanīḍaḥ gūḍhanīḍau gūḍhanīḍāḥ
Vocativegūḍhanīḍa gūḍhanīḍau gūḍhanīḍāḥ
Accusativegūḍhanīḍam gūḍhanīḍau gūḍhanīḍān
Instrumentalgūḍhanīḍena gūḍhanīḍābhyām gūḍhanīḍaiḥ gūḍhanīḍebhiḥ
Dativegūḍhanīḍāya gūḍhanīḍābhyām gūḍhanīḍebhyaḥ
Ablativegūḍhanīḍāt gūḍhanīḍābhyām gūḍhanīḍebhyaḥ
Genitivegūḍhanīḍasya gūḍhanīḍayoḥ gūḍhanīḍānām
Locativegūḍhanīḍe gūḍhanīḍayoḥ gūḍhanīḍeṣu

Compound gūḍhanīḍa -

Adverb -gūḍhanīḍam -gūḍhanīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria