Declension table of ?gūḍhamantrā

Deva

FeminineSingularDualPlural
Nominativegūḍhamantrā gūḍhamantre gūḍhamantrāḥ
Vocativegūḍhamantre gūḍhamantre gūḍhamantrāḥ
Accusativegūḍhamantrām gūḍhamantre gūḍhamantrāḥ
Instrumentalgūḍhamantrayā gūḍhamantrābhyām gūḍhamantrābhiḥ
Dativegūḍhamantrāyai gūḍhamantrābhyām gūḍhamantrābhyaḥ
Ablativegūḍhamantrāyāḥ gūḍhamantrābhyām gūḍhamantrābhyaḥ
Genitivegūḍhamantrāyāḥ gūḍhamantrayoḥ gūḍhamantrāṇām
Locativegūḍhamantrāyām gūḍhamantrayoḥ gūḍhamantrāsu

Adverb -gūḍhamantram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria