Declension table of ?gūḍhamallikā

Deva

FeminineSingularDualPlural
Nominativegūḍhamallikā gūḍhamallike gūḍhamallikāḥ
Vocativegūḍhamallike gūḍhamallike gūḍhamallikāḥ
Accusativegūḍhamallikām gūḍhamallike gūḍhamallikāḥ
Instrumentalgūḍhamallikayā gūḍhamallikābhyām gūḍhamallikābhiḥ
Dativegūḍhamallikāyai gūḍhamallikābhyām gūḍhamallikābhyaḥ
Ablativegūḍhamallikāyāḥ gūḍhamallikābhyām gūḍhamallikābhyaḥ
Genitivegūḍhamallikāyāḥ gūḍhamallikayoḥ gūḍhamallikānām
Locativegūḍhamallikāyām gūḍhamallikayoḥ gūḍhamallikāsu

Adverb -gūḍhamallikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria