Declension table of ?gūḍhamaithuna

Deva

NeuterSingularDualPlural
Nominativegūḍhamaithunam gūḍhamaithune gūḍhamaithunāni
Vocativegūḍhamaithuna gūḍhamaithune gūḍhamaithunāni
Accusativegūḍhamaithunam gūḍhamaithune gūḍhamaithunāni
Instrumentalgūḍhamaithunena gūḍhamaithunābhyām gūḍhamaithunaiḥ
Dativegūḍhamaithunāya gūḍhamaithunābhyām gūḍhamaithunebhyaḥ
Ablativegūḍhamaithunāt gūḍhamaithunābhyām gūḍhamaithunebhyaḥ
Genitivegūḍhamaithunasya gūḍhamaithunayoḥ gūḍhamaithunānām
Locativegūḍhamaithune gūḍhamaithunayoḥ gūḍhamaithuneṣu

Compound gūḍhamaithuna -

Adverb -gūḍhamaithunam -gūḍhamaithunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria