Declension table of ?gūḍhamāyā

Deva

FeminineSingularDualPlural
Nominativegūḍhamāyā gūḍhamāye gūḍhamāyāḥ
Vocativegūḍhamāye gūḍhamāye gūḍhamāyāḥ
Accusativegūḍhamāyām gūḍhamāye gūḍhamāyāḥ
Instrumentalgūḍhamāyayā gūḍhamāyābhyām gūḍhamāyābhiḥ
Dativegūḍhamāyāyai gūḍhamāyābhyām gūḍhamāyābhyaḥ
Ablativegūḍhamāyāyāḥ gūḍhamāyābhyām gūḍhamāyābhyaḥ
Genitivegūḍhamāyāyāḥ gūḍhamāyayoḥ gūḍhamāyānām
Locativegūḍhamāyāyām gūḍhamāyayoḥ gūḍhamāyāsu

Adverb -gūḍhamāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria