Declension table of ?gūḍhamāya

Deva

NeuterSingularDualPlural
Nominativegūḍhamāyam gūḍhamāye gūḍhamāyāni
Vocativegūḍhamāya gūḍhamāye gūḍhamāyāni
Accusativegūḍhamāyam gūḍhamāye gūḍhamāyāni
Instrumentalgūḍhamāyena gūḍhamāyābhyām gūḍhamāyaiḥ
Dativegūḍhamāyāya gūḍhamāyābhyām gūḍhamāyebhyaḥ
Ablativegūḍhamāyāt gūḍhamāyābhyām gūḍhamāyebhyaḥ
Genitivegūḍhamāyasya gūḍhamāyayoḥ gūḍhamāyānām
Locativegūḍhamāye gūḍhamāyayoḥ gūḍhamāyeṣu

Compound gūḍhamāya -

Adverb -gūḍhamāyam -gūḍhamāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria