Declension table of ?gūḍhamārga

Deva

MasculineSingularDualPlural
Nominativegūḍhamārgaḥ gūḍhamārgau gūḍhamārgāḥ
Vocativegūḍhamārga gūḍhamārgau gūḍhamārgāḥ
Accusativegūḍhamārgam gūḍhamārgau gūḍhamārgān
Instrumentalgūḍhamārgeṇa gūḍhamārgābhyām gūḍhamārgaiḥ gūḍhamārgebhiḥ
Dativegūḍhamārgāya gūḍhamārgābhyām gūḍhamārgebhyaḥ
Ablativegūḍhamārgāt gūḍhamārgābhyām gūḍhamārgebhyaḥ
Genitivegūḍhamārgasya gūḍhamārgayoḥ gūḍhamārgāṇām
Locativegūḍhamārge gūḍhamārgayoḥ gūḍhamārgeṣu

Compound gūḍhamārga -

Adverb -gūḍhamārgam -gūḍhamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria