Declension table of ?gūḍhaja

Deva

NeuterSingularDualPlural
Nominativegūḍhajam gūḍhaje gūḍhajāni
Vocativegūḍhaja gūḍhaje gūḍhajāni
Accusativegūḍhajam gūḍhaje gūḍhajāni
Instrumentalgūḍhajena gūḍhajābhyām gūḍhajaiḥ
Dativegūḍhajāya gūḍhajābhyām gūḍhajebhyaḥ
Ablativegūḍhajāt gūḍhajābhyām gūḍhajebhyaḥ
Genitivegūḍhajasya gūḍhajayoḥ gūḍhajānām
Locativegūḍhaje gūḍhajayoḥ gūḍhajeṣu

Compound gūḍhaja -

Adverb -gūḍhajam -gūḍhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria