Declension table of ?gūḍhaja

Deva

MasculineSingularDualPlural
Nominativegūḍhajaḥ gūḍhajau gūḍhajāḥ
Vocativegūḍhaja gūḍhajau gūḍhajāḥ
Accusativegūḍhajam gūḍhajau gūḍhajān
Instrumentalgūḍhajena gūḍhajābhyām gūḍhajaiḥ gūḍhajebhiḥ
Dativegūḍhajāya gūḍhajābhyām gūḍhajebhyaḥ
Ablativegūḍhajāt gūḍhajābhyām gūḍhajebhyaḥ
Genitivegūḍhajasya gūḍhajayoḥ gūḍhajānām
Locativegūḍhaje gūḍhajayoḥ gūḍhajeṣu

Compound gūḍhaja -

Adverb -gūḍhajam -gūḍhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria