Declension table of ?gūḍhadaṇḍa

Deva

MasculineSingularDualPlural
Nominativegūḍhadaṇḍaḥ gūḍhadaṇḍau gūḍhadaṇḍāḥ
Vocativegūḍhadaṇḍa gūḍhadaṇḍau gūḍhadaṇḍāḥ
Accusativegūḍhadaṇḍam gūḍhadaṇḍau gūḍhadaṇḍān
Instrumentalgūḍhadaṇḍena gūḍhadaṇḍābhyām gūḍhadaṇḍaiḥ gūḍhadaṇḍebhiḥ
Dativegūḍhadaṇḍāya gūḍhadaṇḍābhyām gūḍhadaṇḍebhyaḥ
Ablativegūḍhadaṇḍāt gūḍhadaṇḍābhyām gūḍhadaṇḍebhyaḥ
Genitivegūḍhadaṇḍasya gūḍhadaṇḍayoḥ gūḍhadaṇḍānām
Locativegūḍhadaṇḍe gūḍhadaṇḍayoḥ gūḍhadaṇḍeṣu

Compound gūḍhadaṇḍa -

Adverb -gūḍhadaṇḍam -gūḍhadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria