Declension table of ?gūḍhacaturthapādaprahelikā

Deva

FeminineSingularDualPlural
Nominativegūḍhacaturthapādaprahelikā gūḍhacaturthapādaprahelike gūḍhacaturthapādaprahelikāḥ
Vocativegūḍhacaturthapādaprahelike gūḍhacaturthapādaprahelike gūḍhacaturthapādaprahelikāḥ
Accusativegūḍhacaturthapādaprahelikām gūḍhacaturthapādaprahelike gūḍhacaturthapādaprahelikāḥ
Instrumentalgūḍhacaturthapādaprahelikayā gūḍhacaturthapādaprahelikābhyām gūḍhacaturthapādaprahelikābhiḥ
Dativegūḍhacaturthapādaprahelikāyai gūḍhacaturthapādaprahelikābhyām gūḍhacaturthapādaprahelikābhyaḥ
Ablativegūḍhacaturthapādaprahelikāyāḥ gūḍhacaturthapādaprahelikābhyām gūḍhacaturthapādaprahelikābhyaḥ
Genitivegūḍhacaturthapādaprahelikāyāḥ gūḍhacaturthapādaprahelikayoḥ gūḍhacaturthapādaprahelikānām
Locativegūḍhacaturthapādaprahelikāyām gūḍhacaturthapādaprahelikayoḥ gūḍhacaturthapādaprahelikāsu

Adverb -gūḍhacaturthapādaprahelikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria