Declension table of ?gūḍhāśayā

Deva

FeminineSingularDualPlural
Nominativegūḍhāśayā gūḍhāśaye gūḍhāśayāḥ
Vocativegūḍhāśaye gūḍhāśaye gūḍhāśayāḥ
Accusativegūḍhāśayām gūḍhāśaye gūḍhāśayāḥ
Instrumentalgūḍhāśayayā gūḍhāśayābhyām gūḍhāśayābhiḥ
Dativegūḍhāśayāyai gūḍhāśayābhyām gūḍhāśayābhyaḥ
Ablativegūḍhāśayāyāḥ gūḍhāśayābhyām gūḍhāśayābhyaḥ
Genitivegūḍhāśayāyāḥ gūḍhāśayayoḥ gūḍhāśayānām
Locativegūḍhāśayāyām gūḍhāśayayoḥ gūḍhāśayāsu

Adverb -gūḍhāśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria